A 236-13 Cūlikāsthāpanakalaśārcanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 236/13
Title: Cūlikāsthāpanakalaśārcanavidhi
Dimensions: 27.5 x 11 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/740
Remarks:
Reel No. A 236-13 Inventory No. 15519
Title Vārāhīcūlīkāsthāpanakalaśārcanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper (loose)
State complete
Size 27.5 x 11.0 cm
Folios 67
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/740
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ || ||
atha cūlikāsthāpana (2) kalaśārccanavidhirlikhyate || ||
yajamāna puṣpabhājanaṃ ||
adyādi (3) vākya ||
jajamānasya mānavagotra śrī 2 jayabhūpatīndramallavarmmaṇaḥ (4)
śrī 3 vārāhīdevyā jīrṇoddhāra prāsādopari cūrikāsthāpana kala(5)śārccana
balyārccaṇa pujā kartuṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v1–5)
End
kvākāśa(5)ḥ kvasamīraṇa kvadahanaḥ kvāpaḥ kvaviśvambharā
kvabrahmā kvaja(6)nārddanaḥ kvabhujagaḥ kvandu kvadevāsuraḥ
kalpāntārabhaṭairnnaṭa(v1)ḥ pramuditaḥ śrīsiddhiyogeśvaraḥ
krīḍānāṭakanāyako vija(2)yate devo mahābhairavaḥ || ||
purṇṇacandranibhaṃ śubhaṃ, darppaṇaṃ śa(3)tru darppada ||
ātma vindudharaṃ yasya saṃpradāya jayāya ca || || (4)
komārī visarjjanaṃ || thāyasa choya || || sākṣi thāya || || (fol. 67r4–v4)
Colophon
iti cūlīkāsthāpana kalaśārccanavidhiḥ samāptaḥ || || (fol. 67v5)
Microfilm Details
Reel No. A 236/13
Date of Filming 23-01-1972
Exposures 69
Used Copy Kathmandu
Type of Film positive
Remarks 2 exps of fol. 17v-18r
Catalogued by KT/RS
Date 24-05-2005
Bibliography