A 236-13 Cūlikāsthāpanakalaśārcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 236/13
Title: Cūlikāsthāpanakalaśārcanavidhi
Dimensions: 27.5 x 11 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/740
Remarks:


Reel No. A 236-13 Inventory No. 15519

Title Vārāhīcūlīkāsthāpanakalaśārcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper (loose)

State complete

Size 27.5 x 11.0 cm

Folios 67

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/740

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ || ||

atha cūlikāsthāpana (2) kalaśārccanavidhirlikhyate || ||

yajamāna puṣpabhājanaṃ ||

adyādi (3) vākya ||

jajamānasya mānavagotra śrī 2 jayabhūpatīndramallavarmmaṇaḥ (4)

śrī 3 vārāhīdevyā jīrṇoddhāra prāsādopari cūrikāsthāpana kala(5)śārccana

balyārccaṇa pujā kartuṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v1–5)

End

kvākāśa(5)ḥ kvasamīraṇa kvadahanaḥ kvāpaḥ kvaviśvambharā

kvabrahmā kvaja(6)nārddanaḥ kvabhujagaḥ kvandu kvadevāsuraḥ

kalpāntārabhaṭairnnaṭa(v1)ḥ pramuditaḥ śrīsiddhiyogeśvaraḥ

krīḍānāṭakanāyako vija(2)yate devo mahābhairavaḥ || ||

purṇṇacandranibhaṃ śubhaṃ, darppaṇaṃ śa(3)tru darppada ||

ātma vindudharaṃ yasya saṃpradāya jayāya ca || || (4)

komārī visarjjanaṃ || thāyasa choya || || sākṣi thāya || || (fol. 67r4–v4)

Colophon

iti cūlīkāsthāpana kalaśārccanavidhiḥ samāptaḥ || || (fol. 67v5)

Microfilm Details

Reel No. A 236/13

Date of Filming 23-01-1972

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks 2 exps of fol. 17v-18r

Catalogued by KT/RS

Date 24-05-2005

Bibliography